Saṃskṛtavivecanī – Live & Interactive

Saṃskṛta Vivecani — Level 3 Sanskrit Course

This advanced course covers key concepts like Sandhi and Samāsa, along with an introduction to Sanskrit literature through the beautiful Champu Grantha “Rāmāyaṇa Saṅgraha” by Śrī Rāmānuja Ācārya — a delightful blend of prose and poetry.

By completing this course, you’ll gain the essential foundation to explore classical Śāstras such as Sahitya, Vyākaraṇa, Nyāya, Vedānta, Mīmāṃsā, Jyotiṣa, and more. ✨

Description

This is the Intermediate level course which offers advanced functional sanskrit concepts like Sandhi, Samasa & a Sanskrit text which is a mixture of prose and poetry as well. The details are as given below :-

Sandhi

Lesson – 1

  • A brief introduction to Maheswara sutras
  • What are the Pratyaharas & Ach Hal

Lesson – 2

  • Among the vowels ह्रस्व-दीर्घ-प्लुताः, उदात्त-अनुदात्त-स्वरित, अनुनासिक-निरनुनासिक।

Lesson – 3

  • अयोगवाहाः, उत्पत्तिस्थानानि, प्रयत्नाः।

Lesson – 4

  • Introduction to सवर्णसंज्ञा, आगमः, आदेशः, लोपः, गुणः, वृद्धिः, संहिता, टि, लघुः, गुरुः, प्रादयः, उपसर्गाः, प्रत्ययः, पदम्।

Lesson – 5

  • A brief introduction to Sandhi.
  • Types of Sandhis
  • What is Ach sandhi
  • यणादेशः, अयवायावः

Lesson – 6

  • गुणसन्धिः, वृद्धिसन्धिः १ & २, सवर्णदीर्घसन्धिः

Lesson – 7

  • पूर्वरूपसन्धिः, पररूपसन्धिः १,२,३
  • अवङादेशसन्धिः

Lesson – 8

  • प्रकृतिभावसन्धिः

Lesson – 9

  • Introduction to हल्सन्धिः
  • श्चुत्वसन्धिः, ष्टुत्वसन्धिः, जश्त्वसन्धिः
  • अनुनासिकसन्धिः, अनुस्वारसन्धिः, परसवर्णसन्धिः

Lesson – 10

  • बाह्यप्रयत्नाः, पूर्वसवर्णसन्धिः, चर्त्वसन्धिः
  • झरोलोपः, छत्वसन्धिः, सत्वसन्धिः

Lesson – 11

  • तुगागमसन्धिः, धुडागमसन्धिः, ङमुडागमसन्धिः

Lesson – 12

  • विसर्गसन्धिः

Lesson – 13

  • उत्वसन्धिः, यत्वसन्धिः, यलोपवलोपौ,
  • यलोपः, ढ्रलोपः, सुलोपः।

Samasa

Lesson – 14

  • Introduction to Samasa Vritthi
  • Types of Samasa, Criteria
  • लौकिकालौकिकविग्रहवाक्ये।

Lesson – 15

  • अव्ययीभावसमासः

Lesson – 16

  • तत्पुरुषसमासः – १

Lesson – 17

  • तत्पुरुषसमासः – २
  • द्विगुसमासः

Lesson – 18

  • कर्मधारयसमासः

Lesson – 19

  • द्वन्द्वसमासः

Lesson – 20

  • बहुव्रीहिसमासः
  1. श्रीरामायणसङ्ग्रहः (श्रीरामानुजाचार्यविरचितः)

Lesson – 21 to 32

  • Śrīrāmāyaṇasaṅgrahaḥ is a work of Sri ramanujacharya who is a vayakarana, consisting poems in Anustup chanda and with little prose in between, which is easy to learn for the beginners who newly enter the world of sanskrit literature.

There are no reviews yet.

Be the first to review “Saṃskṛtavivecanī – Live & Interactive”

Your email address will not be published. Required fields are marked *